Sarvamantra

  • Home
  • stotram
  • Mantras
  • Gayatri
  • Aarti
  • Bal Kand
  • Ayodhya Kand
  • Uttar Kand
  • Lanka Kand
  • Sunder Kand
  • Arany Kand
You are here: Home / Upanishad / akshi upanishad

akshi upanishad

by jagdish

Akshi upnishad

अक्ष्युपनिषत् :-

 

यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् ।

विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

ॐ सह नाववतु सह नौ भुनक्तु

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ ह सांकृतिर्भगवानादित्यलोकं जगाम ।

तमादित्यं नत्वा चाक्षुष्मतीविद्यया

तमस्तुवत् । ॐ नमो भगवते श्रीसूर्या

याक्षितेजसे नमः । ॐ खेचराय नमः ।

ॐ महासेनाय नमः । ॐ तमसे नमः ।

ॐ रजसे नमः । ॐ सत्त्वाय नमः ।

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय ।

मृत्योर्माऽमृतं गमय । हंसो भगवा

ञ्छुचिरूपः प्रतिरूपः । विश्वरूपं घृणिनं

जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् ।

सहस्ररश्मिः शतधा वर्तमानः पुरुषः

प्रजानामुदयत्येष सूर्यः । ॐ नमो

भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि

वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतः

श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती

विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो

भवति । न तस्य कुलेऽन्धो भवति । अष्टौ

ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति ।

य एवं वेद स महान्भवति ॥ 1॥

अथ ह सांकृतिरादित्यं पप्रच्छ भगवन्

ब्रह्मविद्यां मे ब्रूहीति । तमादित्यो होवाच ।

सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् ।

येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ॥1॥

सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् ।

पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् ॥ 2॥

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।

योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु ॥ 3॥

विरागमुपयात्यन्तर्वासनास्वनुवासरम् ।

क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥ 4॥

ग्राम्यासु जडचेष्टासु सततं विचिकित्सते ।

नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥ 5॥

अनन्योद्वेगकारीणि मृदुकर्माणि सेवते ।

पापाद्बिभेति सततं न च भोगमपेक्षते ॥ 6॥

स्नेहप्रणयगर्भाणि पेशलान्युचितानि च ।

देशकालोपपन्नानि वचनान्यभिभाषते ॥ 7॥

मनसा कर्मणा वाचा सज्जनानुपसेवते ।

यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ॥ 8॥

तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् ।

एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति ॥ 9॥

स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः ।

विचारनाम्नीमितरामागतो योगभूमिकाम् ॥ 10॥

श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः ।

मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥ 11॥

पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् ।

जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥ 12॥

मदाभिमानमात्सर्यलोभमोहातिशायिताम् ।

बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् ॥ 13॥

इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया ।

सरहस्यमशेषेण यथावदधिगच्छति ॥ 14॥

असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् ।

ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥ 15॥

यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् ।

तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः ।

शिलाशय्यासनासीनो जरयत्यायुराततम् ॥ 16॥

वनावनिविहारेण चित्तोपशमशोभिना ।

असङ्गसुखसौख्येन कालं नयति नीतिमान् ॥ 17॥

अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् ।

जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥ 18॥

तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥ 19॥

द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु ।

द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥ 20॥

नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः ।

इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् ॥ 21॥

प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा ।

सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥ 22॥

भोगाभोगा महारोगाः संपदः परमापदः ।

वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥ 23॥

कालश्च कलनोद्युक्तः सर्वभावाननारतम् ।

अनास्थयेति भावानां यदभावनमान्तरम् ।

वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः ॥ 24॥

अनेन क्रमयोगेन संयोगेन महात्मनाम् ।

नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ 25॥

कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् ।

यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥ 26॥

सन्तोषामोदमधुरा प्रथमोदेति भूमिका ।

भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥ 27॥

एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः ।

द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥ 28॥

श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि ।

भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥ 29॥

भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते ।

समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥ 30॥

अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ।

पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥ 31॥

भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ॥ 32॥

चित्तं तु शरदभ्रांशविलयं प्रविलीयते ।

सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः ॥ 33॥

जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् ।

पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् ।

शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥ 34॥

गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् ।

सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः ॥ 35॥

अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् ।

परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ 36॥

कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः ।

षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥ 37॥

यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः ।

केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥ 38॥

निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः ।

अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥ 39॥

षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ॥ 40॥

विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका ।

अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ॥ 41॥

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ 42॥

ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् ।

वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः ॥ 43॥

अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः ।

प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥ 44॥

समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः ।

स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥ 45॥

चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः ।

परमानन्दसन्देहो वासुदेवोऽहओमिति ॥ 46॥

आदिमध्यावसानेषु दुःखं सर्वमिदं यतः ।

तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ॥ 47॥

अविद्यातिमिरातीतं सर्वाभासविवर्जितम् ।

आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥ 48॥

प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् ॥ 49॥

इत्युपनिषत् ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ तत्सत् ॥

इत्यलक्ष्युपनिषत् ॥

 

SHARE ON
TwitterFacebookGoogle+BufferPin It

Filed Under: Upanishad

ram chrit manas uttar kand doha 3

ram chrit manas uttar kand doha 106

ram chrit manas balkand doha 130

ram chrit manas lanka kand doha 31

ram chrit manas uttar kand doha 8

ram chrit manas balkand 230

Sunder Kand Slok Number 52

ram chrit manas arany kand doha 4

narsingh nakh stuti

ram chrit manas arany kand doha 5

Categories

  • Aarti
  • chakras
  • Chalisa
  • Energy Healing
  • Face Reading
  • Kundalini
  • Mantras
    • Gayatri
    • Morning mantra
  • Ram charit manas
    • Arany Kand
    • Ayodhya Kand
    • Bal Kand
    • kishkindha Kand
    • Lanka Kand
    • Sunder Kand
    • Uttar Kand
  • shop
  • stotram
  • Uncategorized
  • Upanishad
  • veda
  • videos

Testimonials

Sarvamantra has done lots of changes in my daily life. they has led me a right way.Earlier i felt it fake, but when i applied these solutions to my problems, it changed my preception.

Saurabh Mathur

Aap jee kai batai hui upay kernai sai humari sabhi preshani door ho gye or aab
hum sabhi kushal mangal ha

Ankit Sharma

The day I met you, I became more devoted towards Lord Hanuman ji and expereinced so many spirtual and good things as your

Rajiv Sharma

Read More

Copyright © 2019 Glamcheck.