श्रीदुर्गासप्तशती – तृतीयोऽध्याय:
तृतीयोऽध्याय:
ध्यानम्
ॐ उद्य्दभानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकां
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम्।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमुकुटां वन्देऽरविन्दस्थिताम्॥
‘ॐ’ ऋषिउवाच॥१॥
निहन्यमानं तत्सैन्यमवलोक्य महासुर:।
सेनानीश्चिक्षुर: कोपाद्ययौ योद्धुमथाम्बिकाम्॥२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुर:।
यथा मेरुगिरे: श्रृङ्गं तोयवर्षेण तोयद:॥३॥
तस्यच्छित्त्वा ततो देवी लीलयैव शरोत्करान्।
जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम्॥४॥
चिच्छेद च धनु: सद्यो ध्वजं चातिसमुच्छ्रितम्।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगै:॥५॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथि:।
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुर:॥६॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।
आजघान भुजे सव्ये देवीमप्यतिवेगवान्॥७॥
तस्या: खड्गो भुजं प्राप्य पफाल नृपनन्दन।
ततो जग्राह शूलं स कोपादरुणलोचन:॥८॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुर:।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात्॥९॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुंचत।
तच्छूलं शतधा तेन नीतं स च महासुर:॥१०॥
हते तस्मिनमहावीर्ये महिषस्य चमूपतौ।
आजगाम गजारूढश्चामरस्त्रिदशार्दन:॥११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम्।
हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम्॥१२॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वित:।
चिक्षेप चामर: शूलं बाणैस्तदपि साच्छिनत्॥१३॥
तत: सिंह: समुत्पत्य गजकुम्भान्तरे स्थित:।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा॥१४॥
युद्ध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणै:॥१५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।
करप्रहारेण शिरश्चामरस्य पृथक्कृतम्॥१६॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हत:।
दन्तमुष्टितलैश्चैव करालश्च निपातित:॥१७॥
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम्।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम्॥१८॥
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी॥१९॥
बिडालस्यासिना कायात्पातयामास वै शिर:।
दुर्धरं दुर्मुखं चोभौ शरौर्निन्ये यमक्षयम्॥२०॥
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुर:।
माहिषेण स्वरूपेण त्रासयामास तान् गणान्॥२१॥
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।
लाङ्गूलताडितांश्चान्यांछृङ्गाभ्या च विदारितान्॥२२॥
वेगेन कांश्र्चिदपरान्नादेन भ्रमणेन च।
नि:श्वासपवनेनान्यान् पातयामास भूतले॥२३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुर:।
सिंहं हन्तुं महादेव्या: कोपं चक्रे ततोऽम्बिका॥२४॥
सोऽपि कोपन्महावीर्य: खुरक्षण्णमहीतल:।
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च॥२५॥
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत।
लाङ्गूलेनाहतश्चाब्धि: प्लावयामास सर्वत:॥२६॥
धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घना:।
श्वासानिलास्ता: शतशो निपेतुर्नभसोऽचला:॥२७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम्।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत्॥२८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम्।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे॥२९॥
तत: सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिर:।
छिनत्ति तावत्पुरुष: खड्गपाणिरदृश्यत॥३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकै:।
तं खड्गचर्मणा सार्द्धं तत: सोऽभून्महागज:॥३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत॥३२॥
ततो महासुरो भूयो माहिषं वपुरास्थित:।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम्॥३३॥
तत: क्रुद्धा जगन्माता चण्डिका पानमुत्तमम्।
पपौ पुन: पुनश्चैव जहासारुणलोचना॥३४॥
ननर्द चासुर: सोऽपि बलवीर्यमदोद्धत:।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूध-रान्॥३५॥
सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करै:।
उवाचं तं मदोद्धृतमुखरागाकुलाक्षरम्॥३६॥
देव्युवाच॥३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवता:॥३८॥
ऋषिरुवाच॥३९॥
एवमुक्त्वा समुत्पत्य साऽऽरूढा तं महासुरम्।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्॥४०॥
तत: सोऽपि पदाऽऽक्रान्तस्तया निजमुखात्तत:।
अर्धनिष्क्रान्त एवासीद् देव्या वीर्येण संवृत:॥४१॥
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुर:।
तया महासिना देव्या शिरश्छित्त्वा निपातित:॥४२॥
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।
प्रहर्षं च परं जग्मु: सकला देवतागणा:॥४३॥
तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभि:।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणा:॥४४॥
इति श्रीमार्कण्डेयपुराणे सार्वर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरवधो नाम तृतीयोऽध्याय:॥३॥
उवाच ३, श्लोका: ४१, एवम् ४४,
एवमादित: २१७॥