सूर्यकवच स्तोत्रं :-
Surya kavach Stotram :-
याज्ञवल्क्य उवाच :-
शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभं ।शरीरारोग्यदं दिव्यंसर्वसौभाग्यदायकम् ॥
देदीप्यमानमुकुटम् स्फुरन्मकरकुण्डलम् ।ध्यात्वासहस्रकिरणं सतोत्रमेतदुदीरयेत ॥
शिरो मे भास्कर: पातु ललाटम् मेऽमितद्युति: । नेत्रे दिनमणि: पातु श्रवणे वासरेश्वर: ॥
घ्राणं घर्मघृणि: पातु वदनम् वेदवाहन: । जिव्हां मे मानद: पातु कण्ठं मे सुरवंदित: ॥
स्कंधौ प्रभाकर: पातु वक्ष: पातु जनप्रिय: । पातु पादौ द्वादशात्मा सर्वांगं सकलेश्वर: ॥
सूर्यरक्षात्मकंस्तोत्रम लिखित्वाभुर्जपत्रके । ददाति य: करे तस्य वशगा:सर्वसिद्धय: ॥
सुस्नातो यो जपेत सम्यगोऽधीते स्वस्थमानस: । स रोगमुक्तोदीर्घायु: सुखं पुष्टिंच विंदति ॥
॥इति याज्ञवल्क्य विरचितम सुर्यकवच स्तोत्रं संपूर्णंम ॥